A 416-32 Praśnabhairava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/32
Title: Praśnabhairava
Dimensions: 30.9 x 14.3 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4010
Remarks:


Reel No. A 416-32 Inventory No. 54401

Title Praśnabhairava

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.9 x 14.3 cm

Folios 7

Lines per Folio 13–14

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title: bhai. u. and śrīḥ

Place of Deposit NAK

Accession No. 5/4010

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

nīlodbhavāpriyavibarddhitabhānubhālaṃ

sarvasvabhaktijanavighnasamūhakālam (!) ||

viśvaṃbharādharapateḥ duhitaḥ subālaṃ

vande vināyakam ahaṃ guphitendrajālam || 1 ||

nakhā(2)graiḥ sadā vādayaṃti satānaiḥ

svaraiḥ ṣaḍjakaiḥ saṃyutānāṃ ca taṃtrīm

prabṛddhiṃ sataṃ me sadā devavaṃdyā

saraujāsanādevi (!) buddhiṃ karotu || 2 || (fol. 1v1–2)

End

vacanaṃ vāyasasyaiva praśnakāle bhaved yadi ||

pādachāyāṃ tadā kṛtvā trayodaśa samanvitā || (3) || 58 ||

tadbhaktaṃ parvataiḥ śeṣe śubhāśubhaphalaṃ vadet ||

ekaśeṣe ca lābhaḥ syād vayādhiṣv agre phalaṃ vadet || 59 ||

kheṭo jayaś ca saukhyaṃ ca bhojanaṃ ca dhanāgamaḥ ||

niścitaṃ maraṇaṃ ceti kāka (4) vākyaphalaṃ tv idam || 60 || (fol. 7v2–4)

Colophon

iti bhairavoktaṃ || || || || || || || || || || || || || || || (fol. 7v4)

Microfilm Details

Reel No. A 416/32

Date of Filming 31-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-02-2006

Bibliography